Śrīkoṣa
Chapter 41

Verse 41.46

षट्कर्मनिरतं चापि त्रयीधर्मपरायणम् ।
ज्ञातिशुद्धं परिज्ञाय निर्द्वन्द्वं च परस्परम् ॥ ४६ ॥