Śrīkoṣa
Chapter 41

Verse 41.48

सस्यशालिफलाढ्ये तु स्निग्धशष्पसमाकुले ।
स्वादुतोयप्रदे देशे सुप्राकारविभूषिते ॥ ४८ ॥