Śrīkoṣa
Chapter 41

Verse 41.51

तं च धूपैस्सुगन्धैश्च ताम्बूलेन महामते ।
यथाक्रमोपदिष्टेषु दद्यात् पाणौ कुशोदकम् ॥ ५१ ॥