Śrīkoṣa
Chapter 41

Verse 41.53

यथावदर्चनीयश्च मदनुग्रहकाम्यया ।
स्वगृहे पुण्डरीकाक्ष स्वकुलोत्थेन कर्मणा ॥ ५३ ॥