Śrīkoṣa
Chapter 41

Verse 41.59

सायमाभूतशुद्धिं च अन्तर्यागमनन्तरम् ।
यथोक्तविधिना चाथ कुर्यादाराधनं बहिः ॥ ५९ ॥