Śrīkoṣa
Chapter 41

Verse 41.60

ततोऽग्निहवनं चैव क्रियां पैत्रीमनन्तरम् ।
बलिदानं च भूतानामतिथीनामथार्चनम् ॥ ६० ॥