Śrīkoṣa
Chapter 5

Verse 5.126

द्विरेफरूपरागेण गममार्गं तु रञ्जयेत् ।
सितरक्तारुणेनैव हेमहिङ्गुलिकं क्रमात् ॥ १२६ ॥