Śrīkoṣa
Chapter 41

Verse 41.63

कार्यं वै प्रत्यहं भक्त्या क्षीयमाणे क्षपागमे ।
सन्यासमाचरेद् भूयः कुर्याद्ग्रहणमस्य वै ॥ ६३ ॥