Śrīkoṣa
Chapter 41

Verse 41.65

इति ब्रह्मप्रतिष्ठानं विधानं कथितं च ते ।
वैष्णवीयैः पालनीयं नृपेन्द्रैश्च स्वसिद्धये ॥ ६५ ॥