Śrīkoṣa
Chapter 41

Verse 41.67

वणिक्कुटुम्बभृतकैर्युक्तं दासगणेन तु ।
वाप्यो घरदृजा * * * * न्या (ग्, घ्: घरट्टजाकितिन्या ?) सह वातायनैः स्थिताः ॥ ६७ ॥