Śrīkoṣa
Chapter 41

Verse 41.68

तत्रान्नं व्यञ्जनोपेतं भक्ष्यकान्नादिकं बहु ।
विविधं साधयित्वा प्राक् स्नात्वा तु गुरुणा सह ॥ ६८ ॥