Śrīkoṣa
Chapter 41

Verse 41.71

इदं विष्णुरिदं प्राणमिदं जीवमिदं परम् ।
सर्वसत्त्वहितार्थं च अनुयागं प्रतिष्ठितम् ॥ ७१ ॥