Śrīkoṣa
Chapter 41

Verse 41.74

अभ्यागतगणेनापि सह चान्यैः परेण तु ।
योक्तव्यं पालनीयं च मदनुग्राह्यया धिया ॥ ७४ ॥