Śrīkoṣa
Chapter 41

Verse 41.77

अथ ज्ञानप्रतिष्ठानमिदानीमवधारय ।
यत्कृत्वा जायते ज्ञानं विवेकसहितं हि यत् ॥ ७७ ॥