Śrīkoṣa
Chapter 41

Verse 41.83

सकवाटार्गलोपेतं सुधाधवलितं शुभम् ।
कञ्जस्थया वागीश्वर्या भूषितं चित्रभूषया ॥ ८३ ॥