Śrīkoṣa
Chapter 41

Verse 41.85

वरदाभयदायिन्या सिद्धाद्यैर्वा तया परैः ।
ततः प्राग्वत् कृतन्यासश्शुक्लाम्बरधरश्शुचिः ॥ ८५ ॥