Śrīkoṣa
Chapter 41

Verse 41.100

कारणं जगतामीशो भूतस्सर्वेश्वरोऽच्युतः ।
शब्दात्मिकाममूर्तो च ज्ञानकर्मात्मलक्षणाम् ॥ १०० ॥