Śrīkoṣa
Chapter 41

Verse 41.102

सामराणामृषीणां च मनुष्याणां महामते ।
एवं नानारसमयीं शक्तिं विटपविग्रहाम् ॥ १०२ ॥