Śrīkoṣa
Chapter 41

Verse 41.110

गोब्राह्मणानां साम्मूल्यं गत्वा शतपदादिकम् ।
खातमध्ये विनिक्षिप्य स खातो विततो महान् ॥ ११० ॥