Śrīkoṣa
Chapter 41

Verse 41.111

बहुकाले जलस्थायी यथाभिमतविस्तृतः ।
कार्यो वै सर्वदिक्सेव्योऽनवस्था जायते यथा ॥ १११ ॥