Śrīkoṣa
Chapter 41

Verse 41.117

एवं कृत्वा यथोद्दिष्टं यत्र गोविग्रहक्षितौ ।
अवधार्य च सन्धार्य खातह्रासं च कुर्वती ॥ ११७ ॥