Śrīkoṣa
Chapter 41

Verse 41.118

कालं प्रवृत्तिपर्यन्तं तर्पयन्ति च तज्जलम् ।
एवं संस्कृत्य च ततः प्राग्भागमपि वीक्षयन् ॥ ११८ ॥