Śrīkoṣa
Chapter 5

Verse 5.132

बाह्यमध्यस्थपङ्क्तिभ्यां मीलयेदंशकाच्च षट् ।
मार्जयेत् पूर्ववद्वीथीं बाह्यपङ्क्तिद्वयेन तु ॥ १३२ ॥