Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 41
Verse 41.122
Previous
Next
Original
स्थलेषु वालकीयेषु कुण्डेषु सुशुभेषु वा ।
द्वादशाक्षरमन्त्रेण कृतन्यासस्वकेन वा ॥ १२२ ॥
Previous Verse
Next Verse