Śrīkoṣa
Chapter 41

Verse 41.130

अर्चयित्वा यथाशक्ति गुरुपूर्वान् द्विजोत्तमान् ।
समादायाथ कलशं पूर्णं पल्वलजं हि यत् ॥ १३० ॥