Śrīkoṣa
Chapter 5

Verse 5.133

शेषं स्यात् तत्प्रमाणेन तत्र संवेशनं तु षट् ।
कण्ठोपकण्ठयोर्ब्रह्मन् षट्कषट्कं तथा शृणु ॥ १३३ ॥