Śrīkoṣa
Chapter 5

Verse 5.134

शिष्टे शोभाद्वयं कुर्यात् तदेकं चोपशोभनम् ।
मध्यतो द्वारकोणाभ्यां रजसा पूरयेत्ततः ॥ १३४ ॥