Śrīkoṣa
Chapter 41

Verse 41.146

आत्मना सह लोकेऽस्मिन् स्वर्लोके ब्रह्मसञ्ज्ञिते ।
यावज्जीवं च नीरोगो वसेद्दुःखविवर्जितः ॥ १४६ ॥