Śrīkoṣa
Chapter 41

Verse 41.151

कालात् पुनरिहायाति देशे सर्वोत्तमे शुभे ।
सतां कुले समासाद्य जन्म जात्युत्तमं महत् ॥ १५१ ॥