Śrīkoṣa
Chapter 41

Verse 41.152

जायते रूपवान् वाग्मी विद्याज्ञानपरायणः ।
द्विषतामपि सर्वेषां पूज्यः प्रियतरस्सदा ॥ १५२ ॥