Śrīkoṣa
Chapter 41

Verse 41.154

एकान्ती धर्मवेत्ता वै नारायणपरायणः ।
त्रिवर्गमखिलं भुक्त्वा यथाभिमतलक्षणः ॥ १५४ ॥