Śrīkoṣa
Chapter 41

Verse 41.156

न हि वै कूपवापीनां सुरभीणां च पूजनम् ।
दद्याच्छुद्धं हि तादात्म्यं विधानं सर्वमाचरेत् ॥ १५६ ॥