Śrīkoṣa
Chapter 41

Verse 41.159

देववत् पालनीयं च यावदाचन्द्रतारकम् ।
अनिशं ज्वलमानं च वसेत् कर्मकरैस्सह ॥ १५९ ॥