Śrīkoṣa
Chapter 41

Verse 41.160

षडशीतिमुखाद्यं वै कालमासाद्य पुण्यदम् ।
कुण्डं सुलक्षणं कृत्वा दिव्याद्यैर्वैष्णवैर्गृहे ॥ १६० ॥