Śrīkoṣa
Chapter 41

Verse 41.162

ऋग्यजुस्सहसामैस्तु देवदेवप्रशंसकैः ।
एवं होता शनैश्चापि सम्पठेच्छान्तिके कृते ॥ १६२ ॥