Śrīkoṣa
Chapter 41

Verse 41.163

घृताद्यैरक्षतैः पीतैस्सितकृष्णान्वितैस्तिलैः ।
संस्कृत्य चानलं कुण्डं प्राजापत्येन कर्मणा ॥ १६३ ॥