Śrīkoṣa
Chapter 41

Verse 41.167

एवं कृते तु सम्पाद्याद्बध्नीयाद्विषणोपरि ।
सप्ताहं वसुधारां च त्रिरात्रमथवा शुभम् ॥ १६७ ॥