Śrīkoṣa
Chapter 41

Verse 41.170

कटाहकं योजनीयं काष्ठजे वलये दृढे ।
स्थिरवंशचतुष्पादे पदवीसहनक्षमे ॥ १७० ॥