Śrīkoṣa
Chapter 1

Verse 1.53

मतिनिष्ठा प्रमेयं च विकल्पैरप्यनावृतम् ।
लसत्समाधिनिष्ठेभ्यस्सकाशाज्जन्मना सह ॥ ५४ ॥