Śrīkoṣa
Chapter 41

Verse 41.172

तत्प्रमाणसमोपेतं मध्यमे तु कटाहके ।
वेधं कुर्याच्च लोहेन वस्त्रापृतमथाहरेत् ॥ १७२ ॥