Śrīkoṣa
Chapter 41

Verse 41.173

व्याजहीनं घृटं हव्यं सुगन्धि शुभलक्षणम् ।
कटाहके समुत्कीर्य यत्न * * * * परिक्षयम् (ख्: यत्नती च पुरि) ॥ १७३ ॥