Śrīkoṣa
Chapter 41

Verse 41.178

पवित्रममृतं ब्रह्म आज्यमध्यात्ममेव हि ।
अधिदेवं परं वह्निरधिभूतं च गोगणम् ॥ १७८ ॥