Śrīkoṣa
Chapter 41

Verse 41.179

स्मृतमुक्तं ममैवं हि वसु मत्वा स्वरूपधृक् ।
तद्वारपरिमाणेन विधित्वेन च वर्तते ॥ १७९ ॥