Śrīkoṣa
Chapter 41

Verse 41.185

महता विभवेनैव स्नानपूर्वेण कर्मणा ।
पूजयित्वा यथान्यायं सत्सूक्तैस्सम्यगुत्तमैः ॥ १८५ ॥