Śrīkoṣa
Chapter 41

Verse 41.188

तारेयं परमा शक्तिस्वमियादेव पूजितः ।
वासाद्याननमाग्नेयतुल्यं यज्ञस्य वै फलम् ॥ १८८ ॥