Śrīkoṣa
Chapter 41

Verse 41.189

सुमहद्गोकुलोपेतं ग्रामं यद्विषयोदितम् ।
तत्पालकानां विप्राणां शासनेन समाप्य च ॥ १८९ ॥