Śrīkoṣa
Chapter 41

Verse 41.190

यथा नोच्छिद्यते चैव कीर्तिधर्मपरं महत् ।
नृपेणैतत्तथा कार्यं यशोधर्मविवृद्धये ॥ १९० ॥