Śrīkoṣa
Chapter 5

Verse 5.139

इत्युक्तं मानसं यागं जयाख्यमपरं शृणु ।
एकविंशतिभिर्भागैः क्षेत्रं कृत्वा तु जायते ॥ १३९ ॥