Śrīkoṣa
Chapter 41

Verse 41.191

षट्काद्यदधिकं चैव सशुभं कीर्तितं त्रयम् ।
गोष्ठमग्निं च दीपं च अङ्गमायतनेषु तत् ॥ १९१ ॥