Śrīkoṣa
Chapter 41

Verse 41.196

तिथिष्वर्च्यस्तु भगवान् कलशे मण्डनेऽनले ।
सोपवासश्शुचिस्स्नातः कृतकौतुकमङ्गलः ॥ १९६ ॥